A 978-37 Guhyakālīvajrayoginīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/37
Title: Guhyakālīvajrayoginīstava
Dimensions: 22.2 x 8.4 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1452
Remarks: B 534/34
Reel No. A 978-37 Inventory No. 40995
Title Paśupatiguhyakālīvajrayoginīnīlakaṇṭhādivarṇana
Author Jagajjaya Malla
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State incomplete
Size 22.2 x 8.4 cm
Binding Hole none
Folios 19
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
Excerpts
Beginning
/// sadātana viśvadhyānanimīlanaśobhamānanayanānanakamalakhaḍgakhaṇḍitākhilasvacchamlecchakulakṣīrāmbudhimadhyavirājamānaphaṇīśaphaṇaśayānaśaṃkhacakragadāpadmasadmacatuḥśayaśuddhasatvamayakṣaṇam api dayā dayāmayi dayāmayāsibhūyāya tohaṃ bhavāṃbhodhibhūyo bhavanmajjanatrasta cetāvijetārivarggaṃ bhavannirvṛtaḥ san bhavantaṃ smarāmi ||
phaṇīśe śayānaṃ patatrīśayānaṃ
samāsāditaśrīmatānekamānaṃ |
bhajajjīvajīvātu nirvvāṇadānaṃ
sadā naumi nārāyaṇaṃ puṇyabhālaṃ || 1 || (exp. 2, l. 1–6)
End
devatvaṃ manuje suratvam amare cendratvam itthaṃ paraṃ
sarvvatrāstinare sure tvaditarasmin kinnarādāv api
tan na kvāpi vibhāvyate paśupate yastvāṃ samutkarṣayed
itthaṃ vastu ca vāstavaṃs tavavidhau kaste samarthas tvataḥ || 8 || (exp. 20t6–20b2)
Colophon
śākedṛk śaratarkkacandragalite śrīnīlakaṇṭhāṣṭakaṃ
śrīmanmallajagajjayāvanipatir vyācaṣṭa pṛṣṭvā śivaṃ |
etasmin paṭhite śrūte ca manujo jāyeta divye pade
modetāpi ciraṃ paraṃ pariṇatau syāt tasya bhūpaḥ śivaṃ || || ||
iti nikhiladarśanavicāryamāṇapadārthasārthaniṣṭhāvijñānaparamacāturyyavāryyamāṇavividhabudhān adarpyasvarūpajitakandarpya śastrāstrapracāranaipūṇyāt kṛtākhilarājanyavaryyaparamaiśvaryyaśauryyodāryyadhūryyavitatayaśaḥ sudhākarasaṃgītādikalākalāparipūṇavaranepālādidharaṇīdharaparamadevodaya śrīśrīmanmallajagajjayaparamabhaṭṭārakaracitaṃ śrīmatkṛpāvannemunipradarśitavirūpākṣatīrthayātrāgatakrameṇa śrīmatkuśeśvaraprabhṛticatuḥṣaṣṭhiśivaliṅgānāṃ tathā śrīmataḥ paśupateḥ śrīmatyā bhagavatyā guhyeśvaryyās tathā śrīvajrayoginyā nīlakaṇṭhādeś ca varṇṇanaṃ samapūribhūri śubhadam idam astu pāṭhakānā || || ❖ || || ||
śrīman nepālapāla tvadamitabalador ddaṇḍacaṇḍapratāpas
phūryyad vahnipratapte tvadahitanikare padmadāsī davehi |
tatratyaṃ kīrttidugdhaṃ samuditam apatat prāñchalad bhatrabhūmau
magnaṃ tejaḥ sudagdhaṃ payasi ca bhavataḥ kīrttihaṃsī papau tat || 1 ||
deva tvatkhaṇḍitākhaṇḍalabalavilasat kāṇḍako daṇḍanirjjā ccaṇḍāṃśūddāmadāroditavitatayaśaś candrapāraṃ śuvṛndaiḥ ||
viśvaṃ dīptaṃ tadetajjanapadajanuṣāṃ preyasīnāṃ śiro yad
vāsaḥ śūnyaṃ tadīyāhitagatakuyaśāṃ sīva kinna vyanaktiṃ || ||
śrīviśvambharabhūsurendratanūyo nepālanākālayo
bhāradvājakulārṇṇave sumudito vidyākalānānnidhiḥ |
yatkīrttityujvalakaumudīspharatibhir ddigbhibhipaṣṭīkṛto
yo mūrddhāstidhṛtaḥ prakāśanṛpateḥ rudrāvatārasya vai ||
kṣutkṣāmadvijatācakorasukhadodānāmṛtādyaiskarair
hṛtyarkṣeḥ smitasammukessahaśataḥ kṣaiśyaṅkadharttāripau ||
svāhlādaṃ taruśrīmukheṣu nihitā śītāṃśavomadvidhau
bhāti śrīdvijarāja eṣatitarāṃ devādinandā/// (exp. 20b2–22, l. 5)
Microfilm Details
Reel No. A 978/37
Date of Filming 24-01-1985
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 19v–20r
Catalogued by RT
Date 16-03-2005
Bibliography