A 978-37 Guhyakālīvajrayoginīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/37
Title: Guhyakālīvajrayoginīstava
Dimensions: 22.2 x 8.4 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1452
Remarks: B 534/34


Reel No. A 978-37 Inventory No. 40995

Title Paśupatiguhyakālīvajrayoginīnīlakaṇṭhādivarṇana

Author Jagajjaya Malla

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State incomplete

Size 22.2 x 8.4 cm

Binding Hole none

Folios 19

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Excerpts

Beginning

/// sadātana viśvadhyānanimīlanaśobhamānanayanānanakamalakhaḍgakhaṇḍitākhilasvacchamlecchakulakṣīrāmbudhimadhyavirājamānaphaṇīśaphaṇaśayānaśaṃkhacakragadāpadmasadmacatuḥśayaśuddhasatvamayakṣaṇam api dayā dayāmayi dayāmayāsibhūyāya tohaṃ bhavāṃbhodhibhūyo bhavanmajjanatrasta cetāvijetārivarggaṃ bhavannirvṛtaḥ san bhavantaṃ smarāmi ||

phaṇīśe śayānaṃ patatrīśayānaṃ

samāsāditaśrīmatānekamānaṃ |

bhajajjīvajīvātu nirvvāṇadānaṃ

sadā naumi nārāyaṇaṃ puṇyabhālaṃ || 1 || (exp. 2, l. 1–6)

End

devatvaṃ manuje suratvam amare cendratvam itthaṃ paraṃ

sarvvatrāstinare sure tvaditarasmin kinnarādāv api

tan na kvāpi vibhāvyate paśupate yastvāṃ samutkarṣayed

itthaṃ vastu ca vāstavaṃs tavavidhau kaste samarthas tvataḥ || 8 || (exp. 20t6–20b2)

Colophon

śākedṛk śaratarkkacandragalite śrīnīlakaṇṭhāṣṭakaṃ

śrīmanmallajagajjayāvanipatir vyācaṣṭa pṛṣṭvā śivaṃ |

etasmin paṭhite śrūte ca manujo jāyeta divye pade

modetāpi ciraṃ paraṃ pariṇatau syāt tasya bhūpaḥ śivaṃ || || ||

iti nikhiladarśanavicāryamāṇapadārthasārthaniṣṭhāvijñānaparamacāturyyavāryyamāṇavividhabudhān adarpyasvarūpajitakandarpya śastrāstrapracāranaipūṇyāt kṛtākhilarājanyavaryyaparamaiśvaryyaśauryyodāryyadhūryyavitatayaśaḥ sudhākarasaṃgītādikalākalāparipūṇavaranepālādidharaṇīdharaparamadevodaya śrīśrīmanmallajagajjayaparamabhaṭṭārakaracitaṃ śrīmatkṛpāvannemunipradarśitavirūpākṣatīrthayātrāgatakrameṇa śrīmatkuśeśvaraprabhṛticatuḥṣaṣṭhiśivaliṅgānāṃ tathā śrīmataḥ paśupateḥ śrīmatyā bhagavatyā guhyeśvaryyās tathā śrīvajrayoginyā nīlakaṇṭhādeś ca varṇṇanaṃ samapūribhūri śubhadam idam astu pāṭhakānā || || ❖ || || ||

śrīman nepālapāla tvadamitabalador ddaṇḍacaṇḍapratāpas

phūryyad vahnipratapte tvadahitanikare padmadāsī davehi |

tatratyaṃ kīrttidugdhaṃ samuditam apatat prāñchalad bhatrabhūmau

magnaṃ tejaḥ sudagdhaṃ payasi ca bhavataḥ kīrttihaṃsī papau tat || 1 ||

deva tvatkhaṇḍitākhaṇḍalabalavilasat kāṇḍako daṇḍanirjjā ccaṇḍāṃśūddāmadāroditavitatayaśaś candrapāraṃ śuvṛndaiḥ ||

viśvaṃ dīptaṃ tadetajjanapadajanuṣāṃ preyasīnāṃ śiro yad

vāsaḥ śūnyaṃ tadīyāhitagatakuyaśāṃ sīva kinna vyanaktiṃ || ||

śrīviśvambharabhūsurendratanūyo nepālanākālayo

bhāradvājakulārṇṇave sumudito vidyākalānānnidhiḥ |

yatkīrttityujvalakaumudīspharatibhir ddigbhibhipaṣṭīkṛto

yo mūrddhāstidhṛtaḥ prakāśanṛpateḥ rudrāvatārasya vai ||

kṣutkṣāmadvijatācakorasukhadodānāmṛtādyaiskarair

hṛtyarkṣeḥ smitasammukessahaśataḥ kṣaiśyaṅkadharttāripau ||

svāhlādaṃ taruśrīmukheṣu nihitā śītāṃśavomadvidhau

bhāti śrīdvijarāja eṣatitarāṃ devādinandā/// (exp. 20b2–22, l. 5)

Microfilm Details

Reel No. A 978/37

Date of Filming 24-01-1985

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r

Catalogued by RT

Date 16-03-2005

Bibliography